C 66-3 (Pūrvāmnāya)Nityakarmadevārcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 66/3
Title: (Pūrvāmnāya)Nityakarmadevārcanavidhi
Dimensions: 20.6 x 8.8 cm x 68 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 834
Acc No.: Kesar 693
Remarks:


Reel No. C 66-3 MTM Inventory No.: 56033

Title Pūrvāmnāyanityakarmadevārcanavidhi

Remarks This is the fifth part of a MTM which also contains the text the Ugracaṇḍāsiddhilakṣmīguhyakālīdevyārcanavidhi and others.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State Complete

Size 21 x 8.5 cm

Folios 31

Lines per Folio 8

Place of Deposit Kaisher Library

Accession No. 9/693

Used for edition

Manuscript Features

Excerpts

Beginning

atha pu(rvvāṃnā)(8)yadevārccana ||

guru na(ma)skāra ||

argha pātrāsnāya pādukāṃ ||

kūrmmāsnā(ya pādukāṃ) (22b1)

aiṃ 5 ātmāsnāya pādukāṃ ||

aiṃ 5 kiṇi 2 virccekoṅkanāya anantaśākti astrāya (phaṭ) (2)

aiṃ 5 oṃ hra phaṭ vajrapañjale svāhā ||

ai 5 oṃ hraṃ calamakulamacale hrāṃ .. (3) svāhā ||     || (exp. 20b7–22b3)

End

ukāro || brahmāṇī || madve (tṛsthā) || ṣakaṃmbā || śṛṅgātaṃ || kkākvāsa || aiṃ u(2)ścaiva || māyākuṇḍaranī || yathā vānatyādi || atra gaṃdhādi || tarppana || sma chāya || (3) ekāneka || bali visajana || (exp. 34t1–3)

Colophon

iti śrīpūrvvāmnāyanityakarmmadevārccanavi(4)dhi samāptaṃ ||     ||

saṃvat 834 śrāvana śuklasaptamīkuhnu saṃpurṇṇa yā(5)ṅā juro || liṣiti vidyāpiyā karmmācarya, lakṣmīdharana saṃpurṇṇa yāṅā ju(6)ro ||     ||

saṃvat 832 vakādharaṃ dāṅāyā hlāṣa ||     ||     || (7)

yā diṣṭi | puṣṭakaṃ dṛsṭā, tā dṛṣṭi likṣitaṃ mayā,

jadi śuddhaṃ maśurddhaṃ vā liṣā(8)ko dāṣa(!) nāṣṭidaṃ ||      ||

yadakṣala pabhṛṣṭaṃ māṭrāhinaṃ tathaiva ca

ta(33b1)t sarvva kṣammatā māta kṣamaśva parameśvarī || ||

iśvarī prītrīrastu ||     || (exp. 34t3–34b1)

Microfilm Details

Reel No. A 66/3e

Date of Filming 08-03-1976

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks Exps. 22 and 23 are two exposures of the same folio.

The text is on exps. 20b–34b.

Catalogued by JM/KT

Date 23-05-2006

Bibliography